Contact: +91-7086009302
Prācyā
ISSN: 2278-4004
Printed Journal   |   Refereed Journal   |   Peer Reviewed Journal
Journal is inviting manuscripts for its coming issue. Contact us for more details.

Prācyā

2018, Vol. 10, Issue 1

विष्णुघर्मोत्तरपुराणे वास्तुविद्या-चित्रकलाश्र्व


Author(s): S.N.Krishnasharma

Abstract: पुराणवाङ्मये प्रतिपादितानामपि तत्तल्ललितकला विषयाणां प्राधान्यं वर्तत एवेत्यत्र न कापि संशीति:। ललितकलानाम् अन्यतमायाश्चित्रकलाया: प्रतिपादकेषु विष्णुधर्मोत्तरपुराणं मूर्धन्यं वर्तते। वास्तुविद्या तावत् संहितान्तर्गतानेकविभागात्मिका वर्तते। स्थापत्यविज्ञाने स्वतन्त्रग्रन्था: समराङ्गणसूत्रधार - काश्यपशिल्प -विश्वकर्मप्रकाशादयस्तथा अपराजितपृच्छा प्रभृतयश्च सन्ति। एतत् विषये बृहत्संहितायां सांवत्सरसूत्राध्यायेऽस्य सम्यक् विधानं प्राप्यते। प्राकृतिकविकारो न भवेत्तदनुरोधेन मानवीयशुभसाधकत्वेन भारतीयवास्तुविज्ञानं निर्दिष्टमस्ति। वास्तुविद्या संबन्धिनां तथा चित्रकला संबन्धिनां विशेषाणां विमर्शनमेव अस्य लट्टुशोधप्रबन्धस्य प्रतिपाद्यो विषय:।

DOI: 10.22271/pracya.2018.v10.i1.20

Pages: 96-99 | Views: 840 | Downloads: 303

Download Full Article: Click Here
How to cite this article:
S.N.Krishnasharma. विष्णुघर्मोत्तरपुराणे वास्तुविद्या-चित्रकलाश्र्व. Prācyā. 2018; 10(1): 96-99. DOI: 10.22271/pracya.2018.v10.i1.20